सामग्रीमा जानुहोस्

श्रुति

विकिपिडिया, एक स्वतन्त्र विश्वकोशबाट

श्रुति हिन्दू धर्मका सर्वोच्च र सर्वोपरि धर्मग्रन्थहरूको समूह हो। धर्मशास्त्रका लेखकहरूले श्रुतिलाई धर्मको सबैभन्दा महत्त्वपूर्ण श्रोत मानेकाछन्। यसमा चार वेद पर्छन् : ऋग्वेद, सामवेद, यजुर्वेदअथर्ववेद। प्रत्येक वेदका चार भाग हुन्छन् : संहिता, ब्राह्मण-ग्रन्थ, आरण्यकउपनिषद्

विभक्तिः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा श्रुतिः श्रुती श्रुतयः
द्वितीया श्रुतिम् श्रुती श्रुतीः
तृतीया श्रुत्या श्रुतीभ्याम् श्रुतिभिः
चतुर्थी श्रुत्यै/श्रुतये श्रुतीभ्याम् श्रुतिभ्यः
पञ्चमी श्रुत्याः/श्रुतेः श्रुतीभ्याम् श्रुतिभ्यः
षष्ठी श्रुत्याः/श्रुतेः श्रुत्योः श्रुतीनाम्
सप्तमी श्रुत्याम्/श्रुतौ श्रुत्योः श्रतिषु
सम्बोधन हे श्रुते हे श्रुती हे श्रुतयः